Original

महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः ।त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥ २४ ॥

Segmented

महापुर उपस्पृश्य त्रि-रात्र-उपोषितः नरः त्रसानाम् स्थावराणाम् च द्विपदानाम् भयम् त्यजेत्

Analysis

Word Lemma Parse
महापुर महापुर pos=n,g=n,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
त्रसानाम् त्रस pos=a,g=m,c=6,n=p
स्थावराणाम् स्थावर pos=a,g=m,c=6,n=p
pos=i
द्विपदानाम् द्विपद pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin