Original

आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् ।तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥ २३ ॥

Segmented

आश्रमे कृत्तिकानाम् तु स्नात्वा यः तर्पयेत् पितॄन् तोषयित्वा महादेवम् निर्मलः स्वर्गम् आप्नुयात्

Analysis

Word Lemma Parse
आश्रमे आश्रम pos=n,g=m,c=7,n=s
कृत्तिकानाम् कृत्तिका pos=n,g=f,c=6,n=p
तु तु pos=i
स्नात्वा स्ना pos=vi
यः यद् pos=n,g=m,c=1,n=s
तर्पयेत् तर्पय् pos=v,p=3,n=s,l=vidhilin
पितॄन् पितृ pos=n,g=m,c=2,n=p
तोषयित्वा तोषय् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
निर्मलः निर्मल pos=a,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin