Original

कालिकाश्रममासाद्य विपाशायां कृतोदकः ।ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ॥ २२ ॥

Segmented

कालिकाश्रमम् आसाद्य विपाशायाम् कृत-उदकः ब्रह्मचारी जित-क्रोधः त्रि-रात्रात् मुच्यते भवात्

Analysis

Word Lemma Parse
कालिकाश्रमम् कालिकाश्रम pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
विपाशायाम् विपाशा pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
रात्रात् रात्र pos=n,g=m,c=5,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
भवात् भव pos=n,g=m,c=5,n=s