Original

महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा ।पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥ २० ॥

Segmented

महागङ्गाम् उपस्पृश्य कृत्तिकाङ्गारके तथा पक्षम् एकम् निराहारः स्वर्गम् आप्नोति निर्मलः

Analysis

Word Lemma Parse
महागङ्गाम् महागङ्गा pos=n,g=f,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
कृत्तिकाङ्गारके कृत्तिकाङ्गारक pos=n,g=m,c=7,n=s
तथा तथा pos=i
पक्षम् पक्ष pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
निर्मलः निर्मल pos=a,g=m,c=1,n=s