Original

पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ ।वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ॥ २ ॥

Segmented

पृथिव्याम् यानि तीर्थानि पुण्यानि भरत-ऋषभ वक्तुम् अर्हसि मे तानि श्रोतास्मि नियतः प्रभो

Analysis

Word Lemma Parse
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
श्रोतास्मि श्रु pos=v,p=1,n=s,l=lrt
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s