Original

देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे ।अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ॥ १९ ॥

Segmented

देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे अश्विभ्याम् रूप-वर्चस्यम् प्रेत्य वै लभते नरः

Analysis

Word Lemma Parse
देशकाल देशकाल pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
तथा तथा pos=i
सुन्दरिकाह्रदे सुन्दरिकाह्रद pos=n,g=m,c=7,n=s
अश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
रूप रूप pos=n,comp=y
वर्चस्यम् वर्चस्य pos=a,g=m,c=2,n=s
प्रेत्य प्रे pos=vi
वै वै pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s