Original

कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ।देवेषु कीर्तिं लभते यशसा च विराजते ॥ १८ ॥

Segmented

कन्याकूप उपस्पृश्य बलाकायाम् कृत-उदकः देवेषु कीर्तिम् लभते यशसा च विराजते

Analysis

Word Lemma Parse
कन्याकूप कन्याकूप pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
बलाकायाम् बलाका pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
देवेषु देव pos=n,g=m,c=7,n=p
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
यशसा यशस् pos=n,g=n,c=3,n=s
pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat