Original

महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ।त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ॥ १७ ॥

Segmented

महाह्रद उपस्पृश्य भृगुतुङ्गे तु अलोलुपः त्रि-रात्र-उपोषितः भूत्वा मुच्यते ब्रह्म-हत्यया

Analysis

Word Lemma Parse
महाह्रद महाह्रद pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
भृगुतुङ्गे भृगुतुङ्ग pos=n,g=m,c=7,n=s
तु तु pos=i
अलोलुपः अलोलुप pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
मुच्यते मुच् pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्यया हत्या pos=n,g=f,c=3,n=s