Original

सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ।सुधां वै लभते भोक्तुं यो नरो जायते पुनः ॥ १५ ॥

Segmented

सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् सुधाम् वै लभते भोक्तुम् यो नरो जायते पुनः

Analysis

Word Lemma Parse
सप्तगङ्गे सप्तगङ्ग pos=n,g=n,c=7,n=s
त्रिगङ्गे त्रिगङ्ग pos=n,g=n,c=7,n=s
pos=i
इन्द्रमार्गे इन्द्रमार्ग pos=n,g=m,c=7,n=s
pos=i
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part
सुधाम् सुधा pos=n,g=f,c=2,n=s
वै वै pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
भोक्तुम् भुज् pos=vi
यो यद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i