Original

यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् ।महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते ।एकमासं निराहारः स्वयं पश्यति देवताः ॥ १४ ॥

Segmented

यत्र भागीरथी गङ्गा भजते दिशम् उत्तराम् महेश्वरस्य निष्ठाने यो नरः तु अभिषिच्यते एक-मासम् निराहारः स्वयम् पश्यति देवताः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
भागीरथी भागीरथी pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
भजते भज् pos=v,p=3,n=s,l=lat
दिशम् दिश् pos=n,g=f,c=2,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
महेश्वरस्य महेश्वर pos=n,g=m,c=6,n=s
निष्ठाने निष्ठान pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
तु तु pos=i
अभिषिच्यते अभिषिच् pos=v,p=3,n=s,l=lat
एक एक pos=n,comp=y
मासम् मास pos=n,g=m,c=2,n=s
निराहारः निराहार pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
पश्यति पश् pos=v,p=3,n=s,l=lat
देवताः देवता pos=n,g=f,c=2,n=p