Original

अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् ।ब्रह्मचारी जितक्रोधः सत्यसंधस्त्वहिंसकः ॥ १३ ॥

Segmented

अपाम् ह्रद उपस्पृश्य वाजपेय-फलम् लभेत् ब्रह्मचारी जित-क्रोधः सत्य-संधः तु अहिंसकः

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
ह्रद ह्रद pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
वाजपेय वाजपेय pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
तु तु pos=i
अहिंसकः अहिंसक pos=a,g=m,c=1,n=s