Original

गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते ।तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥ १२ ॥

Segmented

गङ्गाद्वारे कुशावर्ते बिल्वके नेमि-पर्वते तथा कनखले स्नात्वा धुत-पाप्मा दिवम् व्रजेत्

Analysis

Word Lemma Parse
गङ्गाद्वारे गङ्गाद्वार pos=n,g=n,c=7,n=s
कुशावर्ते कुशावर्त pos=n,g=m,c=7,n=s
बिल्वके बिल्वक pos=n,g=m,c=7,n=s
नेमि नेमि pos=n,comp=y
पर्वते पर्वत pos=n,g=m,c=7,n=s
तथा तथा pos=i
कनखले कनखल pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin