Original

हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् ।कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् ॥ १० ॥

Segmented

हिरण्यबिन्दुम् विक्षोभ्य प्रयतः च अभिवाद्य तम् कुशेशयम् च देव-त्वम् पूयते तस्य किल्बिषम्

Analysis

Word Lemma Parse
हिरण्यबिन्दुम् हिरण्यबिन्दु pos=n,g=m,c=2,n=s
विक्षोभ्य विक्षोभय् pos=vi
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
pos=i
अभिवाद्य अभिवादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
कुशेशयम् कुशेशय pos=n,g=n,c=1,n=s
pos=i
देव देव pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
पूयते पू pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s