Original

युधिष्ठिर उवाच ।तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ ।श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

Segmented

युधिष्ठिर उवाच तीर्थानाम् दर्शनम् श्रेयः स्नानम् च भरत-ऋषभ श्रवणम् च महा-प्राज्ञैः श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
स्नानम् स्नान pos=n,g=n,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
श्रवणम् श्रवण pos=n,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s