Original

आत्मजां रूपसंपन्नां महतीं सदृशे वरे ।न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥ ९ ॥

Segmented

आत्मजाम् रूप-सम्पन्नाम् महतीम् सदृशे वरे न प्रयच्छति यः कन्याम् तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
रूप रूप pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
महतीम् महत् pos=a,g=f,c=2,n=s
सदृशे सदृश pos=a,g=n,c=2,n=d
वरे वर pos=n,g=m,c=7,n=s
pos=i
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s