Original

यः प्रवृत्तां श्रुतिं सम्यक्शास्त्रं वा मुनिभिः कृतम् ।दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ ८ ॥

Segmented

यः प्रवृत्ताम् श्रुतिम् सम्यक् शास्त्रम् वा मुनिभिः कृतम् दूषयत्य् अन् अभिज्ञाय तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रवृत्ताम् प्रवृत् pos=va,g=f,c=2,n=s,f=part
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
सम्यक् सम्यक् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
वा वा pos=i
मुनिभिः मुनि pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
दूषयत्य् दूषय् pos=v,p=3,n=s,l=lat
अन् अन् pos=i
अभिज्ञाय अभिज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s