Original

गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप ।उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥ ७ ॥

Segmented

गो कुलस्य तृषा-आर्तस्य जल-अर्थे वसुधाधिप उत्पादयति यो विघ्नम् तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
गो गो pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
तृषा तृषा pos=n,comp=y
आर्तस्य आर्त pos=a,g=n,c=6,n=s
जल जल pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s
उत्पादयति उत्पादय् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s