Original

मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥ ६ ॥

Segmented

मध्यस्थस्य इह विप्रस्य यो ऽनूचानस्य भारत वृत्तिम् हरति दुर्बुद्धि तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
मध्यस्थस्य मध्यस्थ pos=a,g=m,c=6,n=s
इह इह pos=i
विप्रस्य विप्र pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनूचानस्य अनूचान pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
हरति हृ pos=v,p=3,n=s,l=lat
दुर्बुद्धि दुर्बुद्धि pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s