Original

ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् ।ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥ ५ ॥

Segmented

ब्राह्मणम् स्वयम् आहूय भिक्षा-अर्थे कृश-वृत्ति ब्रूयात् न अस्ति इति यः पश्चात् तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i
आहूय आह्वा pos=vi
भिक्षा भिक्षा pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृश कृश pos=a,comp=y
वृत्ति वृत्ति pos=n,g=m,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
यः यद् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s