Original

चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने ।अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ ३ ॥

Segmented

चतुर्थः त्वम् वसिष्ठस्य तत्त्वम् आख्याहि मे मुने अ हिंसयित्वा केन इह ब्रह्म-हत्या विधीयते

Analysis

Word Lemma Parse
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
आख्याहि आख्या pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मुने मुनि pos=n,g=m,c=8,n=s
pos=i
हिंसयित्वा हिंसय् pos=vi
केन केन pos=i
इह इह pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat