Original

भीष्म उवाच ।व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् ।तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥ २ ॥

Segmented

भीष्म उवाच व्यासम् आमन्त्र्य राज-इन्द्र पुरा यत् पृष्टवान् अहम् तत् ते ऽहम् सम्प्रवक्ष्यामि तद् इह एकमनाः शृणु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यासम् व्यास pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
यत् यद् pos=n,g=n,c=2,n=s
पृष्टवान् प्रच्छ् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot