Original

चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा ।हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥ ११ ॥

Segmented

चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा हरेत यो वै सर्व-स्वम् तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
विप्रहीनस्य विप्रहा pos=va,g=m,c=6,n=s,f=part
पङ्गुलस्य पङ्गुल pos=a,g=m,c=6,n=s
जडस्य जड pos=a,g=m,c=6,n=s
वा वा pos=i
हरेत हृ pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s