Original

अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु ।दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥ १० ॥

Segmented

अ धर्म-निरतः मूढो मिथ्या यो वै द्विजातिषु दद्यात् मर्म-अतिगम् शोकम् तम् विद्याद् ब्रह्म-घातिनम्

Analysis

Word Lemma Parse
pos=i
धर्म धर्म pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
मिथ्या मिथ्या pos=i
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
मर्म मर्मन् pos=n,comp=y
अतिगम् अतिग pos=a,g=m,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s