Original

युधिष्ठिर उवाच ।इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत ।अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ १ ॥

Segmented

युधिष्ठिर उवाच इदम् मे तत्त्वतो राजन् वक्तुम् अर्हसि भारत अ हिंसयित्वा केन इह ब्रह्म-हत्या विधीयते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
pos=i
हिंसयित्वा हिंसय् pos=vi
केन केन pos=i
इह इह pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat