Original

काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् ।अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ॥ ९ ॥

Segmented

काम्यया पृष्टः त्वम् माम् ततो व्याहृतम् उत्तरम् अन् अतिक्रमितव्या एषा कृत्स्नैः लोकैः त्रिभिः सदा

Analysis

Word Lemma Parse
काम्यया काम्या pos=n,g=f,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ततो ततस् pos=i
व्याहृतम् व्याहृ pos=va,g=n,c=1,n=s,f=part
उत्तरम् उत्तर pos=n,g=n,c=1,n=s
अन् अन् pos=i
अतिक्रमितव्या अतिक्रम् pos=va,g=f,c=1,n=s,f=krtya
एषा एतद् pos=n,g=f,c=1,n=s
कृत्स्नैः कृत्स्न pos=a,g=m,c=3,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
सदा सदा pos=i