Original

प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ ।तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ॥ ७ ॥

Segmented

प्रेषितः तेन विप्रेण कन्या-पित्रा द्विजर्षभ ते उपदेशम् कर्तुम् वै तत् च सर्वम् कृतम् मया

Analysis

Word Lemma Parse
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
कन्या कन्या pos=n,comp=y
पित्रा पितृ pos=n,g=m,c=3,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
वै वै pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s