Original

जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ ।स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥ ५ ॥

Segmented

जिज्ञासा इयम् प्रयुक्ता मे स्थिरीकर्तुम् ते अनघ स्थविराणाम् अपि स्त्रीणाम् बाधते मैथुन-ज्वरः

Analysis

Word Lemma Parse
जिज्ञासा जिज्ञासा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
स्थिरीकर्तुम् स्थिरीकृ pos=vi
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
स्थविराणाम् स्थविर pos=a,g=f,c=6,n=p
अपि अपि pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
बाधते बाध् pos=v,p=3,n=s,l=lat
मैथुन मैथुन pos=n,comp=y
ज्वरः ज्वर pos=n,g=m,c=1,n=s