Original

उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते ।अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥ ४ ॥

Segmented

उत्तराम् माम् दिशम् विद्धि दृष्टम् स्त्री-चापलम् च ते अ व्युत्थानेन ते लोका जिताः सत्य-पराक्रमैः

Analysis

Word Lemma Parse
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
स्त्री स्त्री pos=n,comp=y
चापलम् चापल pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
व्युत्थानेन व्युत्थान pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s