Original

स्त्र्युवाच ।द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम ।शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥ ३ ॥

Segmented

स्त्री उवाच द्यावापृथिवी-मात्रा एषा काम्या ब्राह्मण-सत्तम शृणुष्व अवहितः सर्वम् यद् इदम् सत्य-विक्रम

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्यावापृथिवी द्यावापृथिवी pos=n,comp=y
मात्रा मात्रा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
काम्या काम्या pos=n,g=f,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s