Original

भीष्म उवाच ।अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥ २ ॥

Segmented

भीष्म उवाच अष्टावक्रो ऽन्वपृच्छत् ताम् रूपम् विकुरुषे कथम् न च अनृतम् ते वक्तव्यम् ब्रूहि ब्राह्मण-काम्या

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अष्टावक्रो अष्टावक्र pos=n,g=m,c=1,n=s
ऽन्वपृच्छत् अनुप्रछ् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
विकुरुषे विकृ pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
pos=i
pos=i
अनृतम् अनृत pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
ब्राह्मण ब्राह्मण pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s