Original

कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् ।उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ॥ १९ ॥

Segmented

कन्याम् ताम् प्रतिगृह्य एव भार्याम् परम-शोभनाम् उवास मुदितः तत्र आश्रमे स्वे गत-ज्वरः

Analysis

Word Lemma Parse
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
एव एव pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
शोभनाम् शोभन pos=a,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
गत गम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s