Original

भीष्म उवाच ।अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो ।कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥ १८ ॥

Segmented

भीष्म उवाच अष्टावक्रः तथा इति उक्त्वा प्रतिगृह्य च ताम् प्रभो कन्याम् परम-धर्म-आत्मा प्रीतिमान् च अभवत् तदा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i