Original

तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् ।नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥ १७ ॥

Segmented

तम् उवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् नक्षत्र-तिथि-संयोगे पात्रम् हि परमम् भवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
नक्षत्र नक्षत्र pos=n,comp=y
तिथि तिथि pos=n,comp=y
संयोगे संयोग pos=n,g=m,c=7,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
हि हि pos=i
परमम् परम pos=a,g=n,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s