Original

तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः ।श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ॥ १६ ॥

Segmented

तया च अहम् अनुज्ञातो भवान् च अपि प्रकीर्तितः श्रावितः च अपि तद् वाक्यम् गृहम् अभ्यागतः प्रभो

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s