Original

भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् ।तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ॥ १५ ॥

Segmented

भवता अहम् अनुज्ञातः प्रस्थितो गन्धमादनम् तस्य च उत्तरतस् देशे दृष्टम् तद् दैवतम् महत्

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
उत्तरतस् उत्तरतस् pos=i
देशे देश pos=n,g=m,c=7,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s