Original

पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् ।प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥ १४ ॥

Segmented

पृष्टः च तेन विप्रेण दृष्टम् तु एतत् निदर्शनम् प्राह विप्रम् तदा विप्रः सु प्रीतेन अन्तरात्मना

Analysis

Word Lemma Parse
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
विप्रम् विप्र pos=n,g=m,c=2,n=s
तदा तदा pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतेन प्री pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s