Original

गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च ।अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ॥ १३ ॥

Segmented

गृहम् आगम्य विश्रान्तः स्व-जनम् प्रतिपूज्य च अभ्यगच्छत तम् विप्रम् न्यायतः कुरु-नन्दन

Analysis

Word Lemma Parse
गृहम् गृह pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
न्यायतः न्याय pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s