Original

श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः ।अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥ १२ ॥

Segmented

श्रुत्वा तु वचनम् तस्याः स विप्रः प्राञ्जलिः स्थितः अनुज्ञातः तया च अपि स्व-गृहम् पुनः आव्रजत्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
pos=i
अपि अपि pos=i
स्व स्व pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
आव्रजत् आव्रज् pos=v,p=3,n=s,l=lan