Original

ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ ।तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥ ११ ॥

Segmented

ऋषिणा प्रसादिता च अस्मि तव हेतोः द्विजर्षभ तस्य संमानन-अर्थम् मे त्वयि वाक्यम् प्रभाषितम्

Analysis

Word Lemma Parse
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
प्रसादिता प्रसादय् pos=va,g=f,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
हेतोः हेतु pos=n,g=m,c=5,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
संमानन संमानन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
प्रभाषितम् प्रभाष् pos=va,g=n,c=1,n=s,f=part