Original

गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि ।यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥ १० ॥

Segmented

गच्छस्व सु कृतम् कृत्वा किम् वा अन्यत् श्रोतुम् इच्छसि यावद् ब्रवीमि विप्रर्षे अष्टावक्र यथातथम्

Analysis

Word Lemma Parse
गच्छस्व गम् pos=v,p=2,n=s,l=lot
सु सु pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कृत्वा कृ pos=vi
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
यावद् यावत् pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
अष्टावक्र अष्टावक्र pos=n,g=m,c=8,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s