Original

युधिष्ठिर उवाच ।न बिभेति कथं सा स्त्री शापस्य परमद्युतेः ।कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच न बिभेति कथम् सा स्त्री शापस्य परम-द्युतेः कथम् निवृत्तो भगवान् तत् भवान् प्रब्रवीतु मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
बिभेति भी pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
सा तद् pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
शापस्य शाप pos=n,g=m,c=6,n=s
परम परम pos=a,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रब्रवीतु प्रब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s