Original

अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् ।तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥ ९ ॥

Segmented

अथ स्त्री भगवन्तम् सा सुप्यताम् इति अचोदयत् तत्र वै शयने दिव्ये तस्य तस्याः च कल्पिते

Analysis

Word Lemma Parse
अथ अथ pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
भगवन्तम् भगवत् pos=a,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
सुप्यताम् स्वप् pos=v,p=3,n=s,l=lot
इति इति pos=i
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
वै वै pos=i
शयने शयन pos=n,g=n,c=7,n=s
दिव्ये दिव्य pos=a,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
कल्पिते कल्पय् pos=va,g=n,c=7,n=s,f=part