Original

सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् ।तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ।व्यगमच्चाप्यहःशेषं ततः संध्यागमत्पुनः ॥ ८ ॥

Segmented

सा च अमृत-रस-प्रख्यम् ऋषेः अन्नम् उपाहरत् तस्य स्वादु-तया अन्नस्य न प्रभूतम् चकार सः व्यगमत् च अपि अहः-शेषम् ततः संध्या अगमत् पुनः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
अमृत अमृत pos=n,comp=y
रस रस pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=2,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=n,c=6,n=s
स्वादु स्वादु pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
अन्नस्य अन्न pos=n,g=n,c=6,n=s
pos=i
प्रभूतम् प्रभूत pos=a,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
व्यगमत् विगम् pos=v,p=3,n=s,l=lun
pos=i
अपि अपि pos=i
अहः अहर् pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
ततः ततस् pos=i
संध्या संध्या pos=n,g=f,c=1,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i