Original

तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् ।अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ॥ ७ ॥

Segmented

तस्य बुद्धिः इयम् किम् नु मोहः तत्त्वम् इदम् भवेत् अथ उपास्य सहस्रांशुम् किम् करोमि इति उवाच ताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मोहः मोह pos=n,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
उपास्य उपास् pos=vi
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s