Original

तत उत्थाय स मुनिस्तदा परमविस्मितः ।पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥ ६ ॥

Segmented

तत उत्थाय स मुनिः तदा परम-विस्मितः पूर्वस्याम् दिशि सूर्यम् च सो ऽपश्यद् उदितम् दिवि

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तदा तदा pos=i
परम परम pos=a,comp=y
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
पूर्वस्याम् पूर्व pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
उदितम् वद् pos=va,g=m,c=2,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s