Original

स तेन सुसुखोष्णेन तस्या हस्तसुखेन च ।व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥ ५ ॥

Segmented

स तेन सु सुख-उष्णेन तस्या हस्त-सुखेन च व्यतीताम् रजनीम् कृत्स्नाम् न अजानात् स महा-व्रतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
सु सु pos=i
सुख सुख pos=a,comp=y
उष्णेन उष्ण pos=a,g=n,c=3,n=s
तस्या तद् pos=n,g=f,c=6,n=s
हस्त हस्त pos=n,comp=y
सुखेन सुख pos=n,g=n,c=3,n=s
pos=i
व्यतीताम् व्यती pos=va,g=f,c=2,n=s,f=part
रजनीम् रजनी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
pos=i
अजानात् ज्ञा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s