Original

अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा ।स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥ ४ ॥

Segmented

अथ उपविष्टः च यदा तस्मिन् भद्रासने तदा स्नापयामास शनकैस् तम् ऋषिम् सुख-हस्त-वत् दिव्यम् च विधिवत् चक्रे स उपचारम् मुनेः तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
pos=i
यदा यदा pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
भद्रासने भद्रासन pos=n,g=n,c=7,n=s
तदा तदा pos=i
स्नापयामास स्नापय् pos=v,p=3,n=s,l=lit
शनकैस् शनकैस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
सुख सुख pos=a,comp=y
हस्त हस्त pos=n,comp=y
वत् वत् pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
pos=i
विधिवत् विधिवत् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
उपचारम् उपचार pos=n,g=n,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
तदा तदा pos=i