Original

शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् ।भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥ ३ ॥

Segmented

शनैस् च उत्सादितः तत्र स्नान-शालाम् उपागमत् भद्रासनम् ततस् चित्रम् ऋषिः अन्वाविशन् नवम्

Analysis

Word Lemma Parse
शनैस् शनैस् pos=i
pos=i
उत्सादितः उत्सादय् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
स्नान स्नान pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
भद्रासनम् भद्रासन pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अन्वाविशन् अन्वाविश् pos=v,p=3,n=p,l=lan
नवम् नव pos=a,g=n,c=2,n=s