Original

यथा परं शक्तिधृतेर्न व्युत्थास्ये कथंचन ।न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥ २४ ॥

Segmented

यथा परम् शक्ति-धृतेः न व्युत्थास्ये कथंचन न रोचये हि व्युत्थानम् धृत्य एवम् साधयामि अहम्

Analysis

Word Lemma Parse
यथा यथा pos=i
परम् परम् pos=i
शक्ति शक्ति pos=n,comp=y
धृतेः धृति pos=n,g=f,c=6,n=s
pos=i
व्युत्थास्ये व्युत्था pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
हि हि pos=i
व्युत्थानम् व्युत्थान pos=n,g=n,c=2,n=s
धृत्य धृ pos=vi
एवम् एवम् pos=i
साधयामि साधय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s