Original

किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥ २३ ॥

Segmented

किम् तु अस्याः परमम् रूपम् जीर्णम् आसीत् कथम् पुनः कन्या-रूपम् इह अद्य एव किम् इह अत्र उत्तरम् भवेत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
परमम् परम pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
जीर्णम् जृ pos=va,g=n,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
पुनः पुनर् pos=i
कन्या कन्या pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इह इह pos=i
अद्य अद्य pos=i
एव एव pos=i
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
अत्र अत्र pos=i
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin